Declension table of ?paiṅginī

Deva

FeminineSingularDualPlural
Nominativepaiṅginī paiṅginyau paiṅginyaḥ
Vocativepaiṅgini paiṅginyau paiṅginyaḥ
Accusativepaiṅginīm paiṅginyau paiṅginīḥ
Instrumentalpaiṅginyā paiṅginībhyām paiṅginībhiḥ
Dativepaiṅginyai paiṅginībhyām paiṅginībhyaḥ
Ablativepaiṅginyāḥ paiṅginībhyām paiṅginībhyaḥ
Genitivepaiṅginyāḥ paiṅginyoḥ paiṅginīnām
Locativepaiṅginyām paiṅginyoḥ paiṅginīṣu

Compound paiṅgini - paiṅginī -

Adverb -paiṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria