Declension table of ?paiṅgi

Deva

MasculineSingularDualPlural
Nominativepaiṅgiḥ paiṅgī paiṅgayaḥ
Vocativepaiṅge paiṅgī paiṅgayaḥ
Accusativepaiṅgim paiṅgī paiṅgīn
Instrumentalpaiṅginā paiṅgibhyām paiṅgibhiḥ
Dativepaiṅgaye paiṅgibhyām paiṅgibhyaḥ
Ablativepaiṅgeḥ paiṅgibhyām paiṅgibhyaḥ
Genitivepaiṅgeḥ paiṅgyoḥ paiṅgīnām
Locativepaiṅgau paiṅgyoḥ paiṅgiṣu

Compound paiṅgi -

Adverb -paiṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria