Declension table of ?paiṅgalopaniṣad

Deva

FeminineSingularDualPlural
Nominativepaiṅgalopaniṣat paiṅgalopaniṣadau paiṅgalopaniṣadaḥ
Vocativepaiṅgalopaniṣat paiṅgalopaniṣadau paiṅgalopaniṣadaḥ
Accusativepaiṅgalopaniṣadam paiṅgalopaniṣadau paiṅgalopaniṣadaḥ
Instrumentalpaiṅgalopaniṣadā paiṅgalopaniṣadbhyām paiṅgalopaniṣadbhiḥ
Dativepaiṅgalopaniṣade paiṅgalopaniṣadbhyām paiṅgalopaniṣadbhyaḥ
Ablativepaiṅgalopaniṣadaḥ paiṅgalopaniṣadbhyām paiṅgalopaniṣadbhyaḥ
Genitivepaiṅgalopaniṣadaḥ paiṅgalopaniṣadoḥ paiṅgalopaniṣadām
Locativepaiṅgalopaniṣadi paiṅgalopaniṣadoḥ paiṅgalopaniṣatsu

Compound paiṅgalopaniṣat -

Adverb -paiṅgalopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria