Declension table of ?paiṅgalaudāyani

Deva

MasculineSingularDualPlural
Nominativepaiṅgalaudāyaniḥ paiṅgalaudāyanī paiṅgalaudāyanayaḥ
Vocativepaiṅgalaudāyane paiṅgalaudāyanī paiṅgalaudāyanayaḥ
Accusativepaiṅgalaudāyanim paiṅgalaudāyanī paiṅgalaudāyanīn
Instrumentalpaiṅgalaudāyaninā paiṅgalaudāyanibhyām paiṅgalaudāyanibhiḥ
Dativepaiṅgalaudāyanaye paiṅgalaudāyanibhyām paiṅgalaudāyanibhyaḥ
Ablativepaiṅgalaudāyaneḥ paiṅgalaudāyanibhyām paiṅgalaudāyanibhyaḥ
Genitivepaiṅgalaudāyaneḥ paiṅgalaudāyanyoḥ paiṅgalaudāyanīnām
Locativepaiṅgalaudāyanau paiṅgalaudāyanyoḥ paiṅgalaudāyaniṣu

Compound paiṅgalaudāyani -

Adverb -paiṅgalaudāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria