Declension table of ?paiṅgalakāṇva

Deva

MasculineSingularDualPlural
Nominativepaiṅgalakāṇvaḥ paiṅgalakāṇvau paiṅgalakāṇvāḥ
Vocativepaiṅgalakāṇva paiṅgalakāṇvau paiṅgalakāṇvāḥ
Accusativepaiṅgalakāṇvam paiṅgalakāṇvau paiṅgalakāṇvān
Instrumentalpaiṅgalakāṇvena paiṅgalakāṇvābhyām paiṅgalakāṇvaiḥ paiṅgalakāṇvebhiḥ
Dativepaiṅgalakāṇvāya paiṅgalakāṇvābhyām paiṅgalakāṇvebhyaḥ
Ablativepaiṅgalakāṇvāt paiṅgalakāṇvābhyām paiṅgalakāṇvebhyaḥ
Genitivepaiṅgalakāṇvasya paiṅgalakāṇvayoḥ paiṅgalakāṇvānām
Locativepaiṅgalakāṇve paiṅgalakāṇvayoḥ paiṅgalakāṇveṣu

Compound paiṅgalakāṇva -

Adverb -paiṅgalakāṇvam -paiṅgalakāṇvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria