Declension table of ?paiṅgalāyana

Deva

MasculineSingularDualPlural
Nominativepaiṅgalāyanaḥ paiṅgalāyanau paiṅgalāyanāḥ
Vocativepaiṅgalāyana paiṅgalāyanau paiṅgalāyanāḥ
Accusativepaiṅgalāyanam paiṅgalāyanau paiṅgalāyanān
Instrumentalpaiṅgalāyanena paiṅgalāyanābhyām paiṅgalāyanaiḥ paiṅgalāyanebhiḥ
Dativepaiṅgalāyanāya paiṅgalāyanābhyām paiṅgalāyanebhyaḥ
Ablativepaiṅgalāyanāt paiṅgalāyanābhyām paiṅgalāyanebhyaḥ
Genitivepaiṅgalāyanasya paiṅgalāyanayoḥ paiṅgalāyanānām
Locativepaiṅgalāyane paiṅgalāyanayoḥ paiṅgalāyaneṣu

Compound paiṅgalāyana -

Adverb -paiṅgalāyanam -paiṅgalāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria