Declension table of paiṅgala

Deva

NeuterSingularDualPlural
Nominativepaiṅgalam paiṅgale paiṅgalāni
Vocativepaiṅgala paiṅgale paiṅgalāni
Accusativepaiṅgalam paiṅgale paiṅgalāni
Instrumentalpaiṅgalena paiṅgalābhyām paiṅgalaiḥ
Dativepaiṅgalāya paiṅgalābhyām paiṅgalebhyaḥ
Ablativepaiṅgalāt paiṅgalābhyām paiṅgalebhyaḥ
Genitivepaiṅgalasya paiṅgalayoḥ paiṅgalānām
Locativepaiṅgale paiṅgalayoḥ paiṅgaleṣu

Compound paiṅgala -

Adverb -paiṅgalam -paiṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria