Declension table of paiṅgala

Deva

MasculineSingularDualPlural
Nominativepaiṅgalaḥ paiṅgalau paiṅgalāḥ
Vocativepaiṅgala paiṅgalau paiṅgalāḥ
Accusativepaiṅgalam paiṅgalau paiṅgalān
Instrumentalpaiṅgalena paiṅgalābhyām paiṅgalaiḥ paiṅgalebhiḥ
Dativepaiṅgalāya paiṅgalābhyām paiṅgalebhyaḥ
Ablativepaiṅgalāt paiṅgalābhyām paiṅgalebhyaḥ
Genitivepaiṅgalasya paiṅgalayoḥ paiṅgalānām
Locativepaiṅgale paiṅgalayoḥ paiṅgaleṣu

Compound paiṅgala -

Adverb -paiṅgalam -paiṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria