Declension table of ?paiṅgākṣīputra

Deva

MasculineSingularDualPlural
Nominativepaiṅgākṣīputraḥ paiṅgākṣīputrau paiṅgākṣīputrāḥ
Vocativepaiṅgākṣīputra paiṅgākṣīputrau paiṅgākṣīputrāḥ
Accusativepaiṅgākṣīputram paiṅgākṣīputrau paiṅgākṣīputrān
Instrumentalpaiṅgākṣīputreṇa paiṅgākṣīputrābhyām paiṅgākṣīputraiḥ paiṅgākṣīputrebhiḥ
Dativepaiṅgākṣīputrāya paiṅgākṣīputrābhyām paiṅgākṣīputrebhyaḥ
Ablativepaiṅgākṣīputrāt paiṅgākṣīputrābhyām paiṅgākṣīputrebhyaḥ
Genitivepaiṅgākṣīputrasya paiṅgākṣīputrayoḥ paiṅgākṣīputrāṇām
Locativepaiṅgākṣīputre paiṅgākṣīputrayoḥ paiṅgākṣīputreṣu

Compound paiṅgākṣīputra -

Adverb -paiṅgākṣīputram -paiṅgākṣīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria