Declension table of ?paicchilya

Deva

NeuterSingularDualPlural
Nominativepaicchilyam paicchilye paicchilyāni
Vocativepaicchilya paicchilye paicchilyāni
Accusativepaicchilyam paicchilye paicchilyāni
Instrumentalpaicchilyena paicchilyābhyām paicchilyaiḥ
Dativepaicchilyāya paicchilyābhyām paicchilyebhyaḥ
Ablativepaicchilyāt paicchilyābhyām paicchilyebhyaḥ
Genitivepaicchilyasya paicchilyayoḥ paicchilyānām
Locativepaicchilye paicchilyayoḥ paicchilyeṣu

Compound paicchilya -

Adverb -paicchilyam -paicchilyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria