Declension table of ?paiṭhika

Deva

MasculineSingularDualPlural
Nominativepaiṭhikaḥ paiṭhikau paiṭhikāḥ
Vocativepaiṭhika paiṭhikau paiṭhikāḥ
Accusativepaiṭhikam paiṭhikau paiṭhikān
Instrumentalpaiṭhikena paiṭhikābhyām paiṭhikaiḥ paiṭhikebhiḥ
Dativepaiṭhikāya paiṭhikābhyām paiṭhikebhyaḥ
Ablativepaiṭhikāt paiṭhikābhyām paiṭhikebhyaḥ
Genitivepaiṭhikasya paiṭhikayoḥ paiṭhikānām
Locativepaiṭhike paiṭhikayoḥ paiṭhikeṣu

Compound paiṭhika -

Adverb -paiṭhikam -paiṭhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria