Declension table of ?paiṭhasarpa

Deva

MasculineSingularDualPlural
Nominativepaiṭhasarpaḥ paiṭhasarpau paiṭhasarpāḥ
Vocativepaiṭhasarpa paiṭhasarpau paiṭhasarpāḥ
Accusativepaiṭhasarpam paiṭhasarpau paiṭhasarpān
Instrumentalpaiṭhasarpeṇa paiṭhasarpābhyām paiṭhasarpaiḥ paiṭhasarpebhiḥ
Dativepaiṭhasarpāya paiṭhasarpābhyām paiṭhasarpebhyaḥ
Ablativepaiṭhasarpāt paiṭhasarpābhyām paiṭhasarpebhyaḥ
Genitivepaiṭhasarpasya paiṭhasarpayoḥ paiṭhasarpāṇām
Locativepaiṭhasarpe paiṭhasarpayoḥ paiṭhasarpeṣu

Compound paiṭhasarpa -

Adverb -paiṭhasarpam -paiṭhasarpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria