Declension table of ?paiṭākika

Deva

MasculineSingularDualPlural
Nominativepaiṭākikaḥ paiṭākikau paiṭākikāḥ
Vocativepaiṭākika paiṭākikau paiṭākikāḥ
Accusativepaiṭākikam paiṭākikau paiṭākikān
Instrumentalpaiṭākikena paiṭākikābhyām paiṭākikaiḥ paiṭākikebhiḥ
Dativepaiṭākikāya paiṭākikābhyām paiṭākikebhyaḥ
Ablativepaiṭākikāt paiṭākikābhyām paiṭākikebhyaḥ
Genitivepaiṭākikasya paiṭākikayoḥ paiṭākikānām
Locativepaiṭākike paiṭākikayoḥ paiṭākikeṣu

Compound paiṭākika -

Adverb -paiṭākikam -paiṭākikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria