Declension table of ?paiṣṭikī

Deva

FeminineSingularDualPlural
Nominativepaiṣṭikī paiṣṭikyau paiṣṭikyaḥ
Vocativepaiṣṭiki paiṣṭikyau paiṣṭikyaḥ
Accusativepaiṣṭikīm paiṣṭikyau paiṣṭikīḥ
Instrumentalpaiṣṭikyā paiṣṭikībhyām paiṣṭikībhiḥ
Dativepaiṣṭikyai paiṣṭikībhyām paiṣṭikībhyaḥ
Ablativepaiṣṭikyāḥ paiṣṭikībhyām paiṣṭikībhyaḥ
Genitivepaiṣṭikyāḥ paiṣṭikyoḥ paiṣṭikīnām
Locativepaiṣṭikyām paiṣṭikyoḥ paiṣṭikīṣu

Compound paiṣṭiki - paiṣṭikī -

Adverb -paiṣṭiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria