Declension table of ?paiṣṭika

Deva

MasculineSingularDualPlural
Nominativepaiṣṭikaḥ paiṣṭikau paiṣṭikāḥ
Vocativepaiṣṭika paiṣṭikau paiṣṭikāḥ
Accusativepaiṣṭikam paiṣṭikau paiṣṭikān
Instrumentalpaiṣṭikena paiṣṭikābhyām paiṣṭikaiḥ paiṣṭikebhiḥ
Dativepaiṣṭikāya paiṣṭikābhyām paiṣṭikebhyaḥ
Ablativepaiṣṭikāt paiṣṭikābhyām paiṣṭikebhyaḥ
Genitivepaiṣṭikasya paiṣṭikayoḥ paiṣṭikānām
Locativepaiṣṭike paiṣṭikayoḥ paiṣṭikeṣu

Compound paiṣṭika -

Adverb -paiṣṭikam -paiṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria