Declension table of ?paiṣṭa

Deva

MasculineSingularDualPlural
Nominativepaiṣṭaḥ paiṣṭau paiṣṭāḥ
Vocativepaiṣṭa paiṣṭau paiṣṭāḥ
Accusativepaiṣṭam paiṣṭau paiṣṭān
Instrumentalpaiṣṭena paiṣṭābhyām paiṣṭaiḥ paiṣṭebhiḥ
Dativepaiṣṭāya paiṣṭābhyām paiṣṭebhyaḥ
Ablativepaiṣṭāt paiṣṭābhyām paiṣṭebhyaḥ
Genitivepaiṣṭasya paiṣṭayoḥ paiṣṭānām
Locativepaiṣṭe paiṣṭayoḥ paiṣṭeṣu

Compound paiṣṭa -

Adverb -paiṣṭam -paiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria