Declension table of ?paiḍika

Deva

NeuterSingularDualPlural
Nominativepaiḍikam paiḍike paiḍikāni
Vocativepaiḍika paiḍike paiḍikāni
Accusativepaiḍikam paiḍike paiḍikāni
Instrumentalpaiḍikena paiḍikābhyām paiḍikaiḥ
Dativepaiḍikāya paiḍikābhyām paiḍikebhyaḥ
Ablativepaiḍikāt paiḍikābhyām paiḍikebhyaḥ
Genitivepaiḍikasya paiḍikayoḥ paiḍikānām
Locativepaiḍike paiḍikayoḥ paiḍikeṣu

Compound paiḍika -

Adverb -paiḍikam -paiḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria