Declension table of ?paiḍika

Deva

MasculineSingularDualPlural
Nominativepaiḍikaḥ paiḍikau paiḍikāḥ
Vocativepaiḍika paiḍikau paiḍikāḥ
Accusativepaiḍikam paiḍikau paiḍikān
Instrumentalpaiḍikena paiḍikābhyām paiḍikaiḥ paiḍikebhiḥ
Dativepaiḍikāya paiḍikābhyām paiḍikebhyaḥ
Ablativepaiḍikāt paiḍikābhyām paiḍikebhyaḥ
Genitivepaiḍikasya paiḍikayoḥ paiḍikānām
Locativepaiḍike paiḍikayoḥ paiḍikeṣu

Compound paiḍika -

Adverb -paiḍikam -paiḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria