Declension table of ?paṅktivihaṅgamanāmabhṛt

Deva

MasculineSingularDualPlural
Nominativepaṅktivihaṅgamanāmabhṛt paṅktivihaṅgamanāmabhṛtau paṅktivihaṅgamanāmabhṛtaḥ
Vocativepaṅktivihaṅgamanāmabhṛt paṅktivihaṅgamanāmabhṛtau paṅktivihaṅgamanāmabhṛtaḥ
Accusativepaṅktivihaṅgamanāmabhṛtam paṅktivihaṅgamanāmabhṛtau paṅktivihaṅgamanāmabhṛtaḥ
Instrumentalpaṅktivihaṅgamanāmabhṛtā paṅktivihaṅgamanāmabhṛdbhyām paṅktivihaṅgamanāmabhṛdbhiḥ
Dativepaṅktivihaṅgamanāmabhṛte paṅktivihaṅgamanāmabhṛdbhyām paṅktivihaṅgamanāmabhṛdbhyaḥ
Ablativepaṅktivihaṅgamanāmabhṛtaḥ paṅktivihaṅgamanāmabhṛdbhyām paṅktivihaṅgamanāmabhṛdbhyaḥ
Genitivepaṅktivihaṅgamanāmabhṛtaḥ paṅktivihaṅgamanāmabhṛtoḥ paṅktivihaṅgamanāmabhṛtām
Locativepaṅktivihaṅgamanāmabhṛti paṅktivihaṅgamanāmabhṛtoḥ paṅktivihaṅgamanāmabhṛtsu

Compound paṅktivihaṅgamanāmabhṛt -

Adverb -paṅktivihaṅgamanāmabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria