Declension table of ?paṅktipāvanapāvana

Deva

MasculineSingularDualPlural
Nominativepaṅktipāvanapāvanaḥ paṅktipāvanapāvanau paṅktipāvanapāvanāḥ
Vocativepaṅktipāvanapāvana paṅktipāvanapāvanau paṅktipāvanapāvanāḥ
Accusativepaṅktipāvanapāvanam paṅktipāvanapāvanau paṅktipāvanapāvanān
Instrumentalpaṅktipāvanapāvanena paṅktipāvanapāvanābhyām paṅktipāvanapāvanaiḥ paṅktipāvanapāvanebhiḥ
Dativepaṅktipāvanapāvanāya paṅktipāvanapāvanābhyām paṅktipāvanapāvanebhyaḥ
Ablativepaṅktipāvanapāvanāt paṅktipāvanapāvanābhyām paṅktipāvanapāvanebhyaḥ
Genitivepaṅktipāvanapāvanasya paṅktipāvanapāvanayoḥ paṅktipāvanapāvanānām
Locativepaṅktipāvanapāvane paṅktipāvanapāvanayoḥ paṅktipāvanapāvaneṣu

Compound paṅktipāvanapāvana -

Adverb -paṅktipāvanapāvanam -paṅktipāvanapāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria