Declension table of ?paṅktipāvanā

Deva

FeminineSingularDualPlural
Nominativepaṅktipāvanā paṅktipāvane paṅktipāvanāḥ
Vocativepaṅktipāvane paṅktipāvane paṅktipāvanāḥ
Accusativepaṅktipāvanām paṅktipāvane paṅktipāvanāḥ
Instrumentalpaṅktipāvanayā paṅktipāvanābhyām paṅktipāvanābhiḥ
Dativepaṅktipāvanāyai paṅktipāvanābhyām paṅktipāvanābhyaḥ
Ablativepaṅktipāvanāyāḥ paṅktipāvanābhyām paṅktipāvanābhyaḥ
Genitivepaṅktipāvanāyāḥ paṅktipāvanayoḥ paṅktipāvanānām
Locativepaṅktipāvanāyām paṅktipāvanayoḥ paṅktipāvanāsu

Adverb -paṅktipāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria