Declension table of ?paṅktipāvana

Deva

NeuterSingularDualPlural
Nominativepaṅktipāvanam paṅktipāvane paṅktipāvanāni
Vocativepaṅktipāvana paṅktipāvane paṅktipāvanāni
Accusativepaṅktipāvanam paṅktipāvane paṅktipāvanāni
Instrumentalpaṅktipāvanena paṅktipāvanābhyām paṅktipāvanaiḥ
Dativepaṅktipāvanāya paṅktipāvanābhyām paṅktipāvanebhyaḥ
Ablativepaṅktipāvanāt paṅktipāvanābhyām paṅktipāvanebhyaḥ
Genitivepaṅktipāvanasya paṅktipāvanayoḥ paṅktipāvanānām
Locativepaṅktipāvane paṅktipāvanayoḥ paṅktipāvaneṣu

Compound paṅktipāvana -

Adverb -paṅktipāvanam -paṅktipāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria