Declension table of ?paṅktikrama

Deva

MasculineSingularDualPlural
Nominativepaṅktikramaḥ paṅktikramau paṅktikramāḥ
Vocativepaṅktikrama paṅktikramau paṅktikramāḥ
Accusativepaṅktikramam paṅktikramau paṅktikramān
Instrumentalpaṅktikrameṇa paṅktikramābhyām paṅktikramaiḥ paṅktikramebhiḥ
Dativepaṅktikramāya paṅktikramābhyām paṅktikramebhyaḥ
Ablativepaṅktikramāt paṅktikramābhyām paṅktikramebhyaḥ
Genitivepaṅktikramasya paṅktikramayoḥ paṅktikramāṇām
Locativepaṅktikrame paṅktikramayoḥ paṅktikrameṣu

Compound paṅktikrama -

Adverb -paṅktikramam -paṅktikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria