Declension table of ?paṅktikanda

Deva

MasculineSingularDualPlural
Nominativepaṅktikandaḥ paṅktikandau paṅktikandāḥ
Vocativepaṅktikanda paṅktikandau paṅktikandāḥ
Accusativepaṅktikandam paṅktikandau paṅktikandān
Instrumentalpaṅktikandena paṅktikandābhyām paṅktikandaiḥ paṅktikandebhiḥ
Dativepaṅktikandāya paṅktikandābhyām paṅktikandebhyaḥ
Ablativepaṅktikandāt paṅktikandābhyām paṅktikandebhyaḥ
Genitivepaṅktikandasya paṅktikandayoḥ paṅktikandānām
Locativepaṅktikande paṅktikandayoḥ paṅktikandeṣu

Compound paṅktikanda -

Adverb -paṅktikandam -paṅktikandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria