Declension table of ?paṅktikaṇṭaka

Deva

MasculineSingularDualPlural
Nominativepaṅktikaṇṭakaḥ paṅktikaṇṭakau paṅktikaṇṭakāḥ
Vocativepaṅktikaṇṭaka paṅktikaṇṭakau paṅktikaṇṭakāḥ
Accusativepaṅktikaṇṭakam paṅktikaṇṭakau paṅktikaṇṭakān
Instrumentalpaṅktikaṇṭakena paṅktikaṇṭakābhyām paṅktikaṇṭakaiḥ paṅktikaṇṭakebhiḥ
Dativepaṅktikaṇṭakāya paṅktikaṇṭakābhyām paṅktikaṇṭakebhyaḥ
Ablativepaṅktikaṇṭakāt paṅktikaṇṭakābhyām paṅktikaṇṭakebhyaḥ
Genitivepaṅktikaṇṭakasya paṅktikaṇṭakayoḥ paṅktikaṇṭakānām
Locativepaṅktikaṇṭake paṅktikaṇṭakayoḥ paṅktikaṇṭakeṣu

Compound paṅktikaṇṭaka -

Adverb -paṅktikaṇṭakam -paṅktikaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria