Declension table of ?paṅktīkṛta

Deva

NeuterSingularDualPlural
Nominativepaṅktīkṛtam paṅktīkṛte paṅktīkṛtāni
Vocativepaṅktīkṛta paṅktīkṛte paṅktīkṛtāni
Accusativepaṅktīkṛtam paṅktīkṛte paṅktīkṛtāni
Instrumentalpaṅktīkṛtena paṅktīkṛtābhyām paṅktīkṛtaiḥ
Dativepaṅktīkṛtāya paṅktīkṛtābhyām paṅktīkṛtebhyaḥ
Ablativepaṅktīkṛtāt paṅktīkṛtābhyām paṅktīkṛtebhyaḥ
Genitivepaṅktīkṛtasya paṅktīkṛtayoḥ paṅktīkṛtānām
Locativepaṅktīkṛte paṅktīkṛtayoḥ paṅktīkṛteṣu

Compound paṅktīkṛta -

Adverb -paṅktīkṛtam -paṅktīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria