Declension table of ?paṅktidūṣakā

Deva

FeminineSingularDualPlural
Nominativepaṅktidūṣakā paṅktidūṣake paṅktidūṣakāḥ
Vocativepaṅktidūṣake paṅktidūṣake paṅktidūṣakāḥ
Accusativepaṅktidūṣakām paṅktidūṣake paṅktidūṣakāḥ
Instrumentalpaṅktidūṣakayā paṅktidūṣakābhyām paṅktidūṣakābhiḥ
Dativepaṅktidūṣakāyai paṅktidūṣakābhyām paṅktidūṣakābhyaḥ
Ablativepaṅktidūṣakāyāḥ paṅktidūṣakābhyām paṅktidūṣakābhyaḥ
Genitivepaṅktidūṣakāyāḥ paṅktidūṣakayoḥ paṅktidūṣakāṇām
Locativepaṅktidūṣakāyām paṅktidūṣakayoḥ paṅktidūṣakāsu

Adverb -paṅktidūṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria