Declension table of ?paṅktidūṣā

Deva

FeminineSingularDualPlural
Nominativepaṅktidūṣā paṅktidūṣe paṅktidūṣāḥ
Vocativepaṅktidūṣe paṅktidūṣe paṅktidūṣāḥ
Accusativepaṅktidūṣām paṅktidūṣe paṅktidūṣāḥ
Instrumentalpaṅktidūṣayā paṅktidūṣābhyām paṅktidūṣābhiḥ
Dativepaṅktidūṣāyai paṅktidūṣābhyām paṅktidūṣābhyaḥ
Ablativepaṅktidūṣāyāḥ paṅktidūṣābhyām paṅktidūṣābhyaḥ
Genitivepaṅktidūṣāyāḥ paṅktidūṣayoḥ paṅktidūṣāṇām
Locativepaṅktidūṣāyām paṅktidūṣayoḥ paṅktidūṣāsu

Adverb -paṅktidūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria