Declension table of ?paṅktidūṣaṇa

Deva

NeuterSingularDualPlural
Nominativepaṅktidūṣaṇam paṅktidūṣaṇe paṅktidūṣaṇāni
Vocativepaṅktidūṣaṇa paṅktidūṣaṇe paṅktidūṣaṇāni
Accusativepaṅktidūṣaṇam paṅktidūṣaṇe paṅktidūṣaṇāni
Instrumentalpaṅktidūṣaṇena paṅktidūṣaṇābhyām paṅktidūṣaṇaiḥ
Dativepaṅktidūṣaṇāya paṅktidūṣaṇābhyām paṅktidūṣaṇebhyaḥ
Ablativepaṅktidūṣaṇāt paṅktidūṣaṇābhyām paṅktidūṣaṇebhyaḥ
Genitivepaṅktidūṣaṇasya paṅktidūṣaṇayoḥ paṅktidūṣaṇānām
Locativepaṅktidūṣaṇe paṅktidūṣaṇayoḥ paṅktidūṣaṇeṣu

Compound paṅktidūṣaṇa -

Adverb -paṅktidūṣaṇam -paṅktidūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria