Declension table of ?paṅktidūṣaṇa

Deva

MasculineSingularDualPlural
Nominativepaṅktidūṣaṇaḥ paṅktidūṣaṇau paṅktidūṣaṇāḥ
Vocativepaṅktidūṣaṇa paṅktidūṣaṇau paṅktidūṣaṇāḥ
Accusativepaṅktidūṣaṇam paṅktidūṣaṇau paṅktidūṣaṇān
Instrumentalpaṅktidūṣaṇena paṅktidūṣaṇābhyām paṅktidūṣaṇaiḥ paṅktidūṣaṇebhiḥ
Dativepaṅktidūṣaṇāya paṅktidūṣaṇābhyām paṅktidūṣaṇebhyaḥ
Ablativepaṅktidūṣaṇāt paṅktidūṣaṇābhyām paṅktidūṣaṇebhyaḥ
Genitivepaṅktidūṣaṇasya paṅktidūṣaṇayoḥ paṅktidūṣaṇānām
Locativepaṅktidūṣaṇe paṅktidūṣaṇayoḥ paṅktidūṣaṇeṣu

Compound paṅktidūṣaṇa -

Adverb -paṅktidūṣaṇam -paṅktidūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria