Declension table of ?paṅktidūṣa

Deva

NeuterSingularDualPlural
Nominativepaṅktidūṣam paṅktidūṣe paṅktidūṣāṇi
Vocativepaṅktidūṣa paṅktidūṣe paṅktidūṣāṇi
Accusativepaṅktidūṣam paṅktidūṣe paṅktidūṣāṇi
Instrumentalpaṅktidūṣeṇa paṅktidūṣābhyām paṅktidūṣaiḥ
Dativepaṅktidūṣāya paṅktidūṣābhyām paṅktidūṣebhyaḥ
Ablativepaṅktidūṣāt paṅktidūṣābhyām paṅktidūṣebhyaḥ
Genitivepaṅktidūṣasya paṅktidūṣayoḥ paṅktidūṣāṇām
Locativepaṅktidūṣe paṅktidūṣayoḥ paṅktidūṣeṣu

Compound paṅktidūṣa -

Adverb -paṅktidūṣam -paṅktidūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria