Declension table of ?paṅktidūṣa

Deva

MasculineSingularDualPlural
Nominativepaṅktidūṣaḥ paṅktidūṣau paṅktidūṣāḥ
Vocativepaṅktidūṣa paṅktidūṣau paṅktidūṣāḥ
Accusativepaṅktidūṣam paṅktidūṣau paṅktidūṣān
Instrumentalpaṅktidūṣeṇa paṅktidūṣābhyām paṅktidūṣaiḥ paṅktidūṣebhiḥ
Dativepaṅktidūṣāya paṅktidūṣābhyām paṅktidūṣebhyaḥ
Ablativepaṅktidūṣāt paṅktidūṣābhyām paṅktidūṣebhyaḥ
Genitivepaṅktidūṣasya paṅktidūṣayoḥ paṅktidūṣāṇām
Locativepaṅktidūṣe paṅktidūṣayoḥ paṅktidūṣeṣu

Compound paṅktidūṣa -

Adverb -paṅktidūṣam -paṅktidūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria