Declension table of ?paṅkeruhiṇī

Deva

FeminineSingularDualPlural
Nominativepaṅkeruhiṇī paṅkeruhiṇyau paṅkeruhiṇyaḥ
Vocativepaṅkeruhiṇi paṅkeruhiṇyau paṅkeruhiṇyaḥ
Accusativepaṅkeruhiṇīm paṅkeruhiṇyau paṅkeruhiṇīḥ
Instrumentalpaṅkeruhiṇyā paṅkeruhiṇībhyām paṅkeruhiṇībhiḥ
Dativepaṅkeruhiṇyai paṅkeruhiṇībhyām paṅkeruhiṇībhyaḥ
Ablativepaṅkeruhiṇyāḥ paṅkeruhiṇībhyām paṅkeruhiṇībhyaḥ
Genitivepaṅkeruhiṇyāḥ paṅkeruhiṇyoḥ paṅkeruhiṇīnām
Locativepaṅkeruhiṇyām paṅkeruhiṇyoḥ paṅkeruhiṇīṣu

Compound paṅkeruhiṇi - paṅkeruhiṇī -

Adverb -paṅkeruhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria