Declension table of ?paṅkaśūraṇa

Deva

MasculineSingularDualPlural
Nominativepaṅkaśūraṇaḥ paṅkaśūraṇau paṅkaśūraṇāḥ
Vocativepaṅkaśūraṇa paṅkaśūraṇau paṅkaśūraṇāḥ
Accusativepaṅkaśūraṇam paṅkaśūraṇau paṅkaśūraṇān
Instrumentalpaṅkaśūraṇena paṅkaśūraṇābhyām paṅkaśūraṇaiḥ paṅkaśūraṇebhiḥ
Dativepaṅkaśūraṇāya paṅkaśūraṇābhyām paṅkaśūraṇebhyaḥ
Ablativepaṅkaśūraṇāt paṅkaśūraṇābhyām paṅkaśūraṇebhyaḥ
Genitivepaṅkaśūraṇasya paṅkaśūraṇayoḥ paṅkaśūraṇānām
Locativepaṅkaśūraṇe paṅkaśūraṇayoḥ paṅkaśūraṇeṣu

Compound paṅkaśūraṇa -

Adverb -paṅkaśūraṇam -paṅkaśūraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria