Declension table of ?paṅkaśukti

Deva

FeminineSingularDualPlural
Nominativepaṅkaśuktiḥ paṅkaśuktī paṅkaśuktayaḥ
Vocativepaṅkaśukte paṅkaśuktī paṅkaśuktayaḥ
Accusativepaṅkaśuktim paṅkaśuktī paṅkaśuktīḥ
Instrumentalpaṅkaśuktyā paṅkaśuktibhyām paṅkaśuktibhiḥ
Dativepaṅkaśuktyai paṅkaśuktaye paṅkaśuktibhyām paṅkaśuktibhyaḥ
Ablativepaṅkaśuktyāḥ paṅkaśukteḥ paṅkaśuktibhyām paṅkaśuktibhyaḥ
Genitivepaṅkaśuktyāḥ paṅkaśukteḥ paṅkaśuktyoḥ paṅkaśuktīnām
Locativepaṅkaśuktyām paṅkaśuktau paṅkaśuktyoḥ paṅkaśuktiṣu

Compound paṅkaśukti -

Adverb -paṅkaśukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria