Declension table of ?paṅkaruhiṇī

Deva

FeminineSingularDualPlural
Nominativepaṅkaruhiṇī paṅkaruhiṇyau paṅkaruhiṇyaḥ
Vocativepaṅkaruhiṇi paṅkaruhiṇyau paṅkaruhiṇyaḥ
Accusativepaṅkaruhiṇīm paṅkaruhiṇyau paṅkaruhiṇīḥ
Instrumentalpaṅkaruhiṇyā paṅkaruhiṇībhyām paṅkaruhiṇībhiḥ
Dativepaṅkaruhiṇyai paṅkaruhiṇībhyām paṅkaruhiṇībhyaḥ
Ablativepaṅkaruhiṇyāḥ paṅkaruhiṇībhyām paṅkaruhiṇībhyaḥ
Genitivepaṅkaruhiṇyāḥ paṅkaruhiṇyoḥ paṅkaruhiṇīnām
Locativepaṅkaruhiṇyām paṅkaruhiṇyoḥ paṅkaruhiṇīṣu

Compound paṅkaruhiṇi - paṅkaruhiṇī -

Adverb -paṅkaruhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria