Declension table of paṅkalagna

Deva

NeuterSingularDualPlural
Nominativepaṅkalagnam paṅkalagne paṅkalagnāni
Vocativepaṅkalagna paṅkalagne paṅkalagnāni
Accusativepaṅkalagnam paṅkalagne paṅkalagnāni
Instrumentalpaṅkalagnena paṅkalagnābhyām paṅkalagnaiḥ
Dativepaṅkalagnāya paṅkalagnābhyām paṅkalagnebhyaḥ
Ablativepaṅkalagnāt paṅkalagnābhyām paṅkalagnebhyaḥ
Genitivepaṅkalagnasya paṅkalagnayoḥ paṅkalagnānām
Locativepaṅkalagne paṅkalagnayoḥ paṅkalagneṣu

Compound paṅkalagna -

Adverb -paṅkalagnam -paṅkalagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria