Declension table of ?paṅkakrīḍa

Deva

MasculineSingularDualPlural
Nominativepaṅkakrīḍaḥ paṅkakrīḍau paṅkakrīḍāḥ
Vocativepaṅkakrīḍa paṅkakrīḍau paṅkakrīḍāḥ
Accusativepaṅkakrīḍam paṅkakrīḍau paṅkakrīḍān
Instrumentalpaṅkakrīḍena paṅkakrīḍābhyām paṅkakrīḍaiḥ paṅkakrīḍebhiḥ
Dativepaṅkakrīḍāya paṅkakrīḍābhyām paṅkakrīḍebhyaḥ
Ablativepaṅkakrīḍāt paṅkakrīḍābhyām paṅkakrīḍebhyaḥ
Genitivepaṅkakrīḍasya paṅkakrīḍayoḥ paṅkakrīḍānām
Locativepaṅkakrīḍe paṅkakrīḍayoḥ paṅkakrīḍeṣu

Compound paṅkakrīḍa -

Adverb -paṅkakrīḍam -paṅkakrīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria