Declension table of ?paṅkajavat

Deva

NeuterSingularDualPlural
Nominativepaṅkajavat paṅkajavantī paṅkajavatī paṅkajavanti
Vocativepaṅkajavat paṅkajavantī paṅkajavatī paṅkajavanti
Accusativepaṅkajavat paṅkajavantī paṅkajavatī paṅkajavanti
Instrumentalpaṅkajavatā paṅkajavadbhyām paṅkajavadbhiḥ
Dativepaṅkajavate paṅkajavadbhyām paṅkajavadbhyaḥ
Ablativepaṅkajavataḥ paṅkajavadbhyām paṅkajavadbhyaḥ
Genitivepaṅkajavataḥ paṅkajavatoḥ paṅkajavatām
Locativepaṅkajavati paṅkajavatoḥ paṅkajavatsu

Adverb -paṅkajavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria