Declension table of ?paṅkajavat

Deva

MasculineSingularDualPlural
Nominativepaṅkajavān paṅkajavantau paṅkajavantaḥ
Vocativepaṅkajavan paṅkajavantau paṅkajavantaḥ
Accusativepaṅkajavantam paṅkajavantau paṅkajavataḥ
Instrumentalpaṅkajavatā paṅkajavadbhyām paṅkajavadbhiḥ
Dativepaṅkajavate paṅkajavadbhyām paṅkajavadbhyaḥ
Ablativepaṅkajavataḥ paṅkajavadbhyām paṅkajavadbhyaḥ
Genitivepaṅkajavataḥ paṅkajavatoḥ paṅkajavatām
Locativepaṅkajavati paṅkajavatoḥ paṅkajavatsu

Compound paṅkajavat -

Adverb -paṅkajavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria