Declension table of ?paṅkajanman

Deva

NeuterSingularDualPlural
Nominativepaṅkajanma paṅkajanmanī paṅkajanmāni
Vocativepaṅkajanman paṅkajanma paṅkajanmanī paṅkajanmāni
Accusativepaṅkajanma paṅkajanmanī paṅkajanmāni
Instrumentalpaṅkajanmanā paṅkajanmabhyām paṅkajanmabhiḥ
Dativepaṅkajanmane paṅkajanmabhyām paṅkajanmabhyaḥ
Ablativepaṅkajanmanaḥ paṅkajanmabhyām paṅkajanmabhyaḥ
Genitivepaṅkajanmanaḥ paṅkajanmanoḥ paṅkajanmanām
Locativepaṅkajanmani paṅkajanmanoḥ paṅkajanmasu

Compound paṅkajanma -

Adverb -paṅkajanma -paṅkajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria