Declension table of ?paṅkajanābha

Deva

MasculineSingularDualPlural
Nominativepaṅkajanābhaḥ paṅkajanābhau paṅkajanābhāḥ
Vocativepaṅkajanābha paṅkajanābhau paṅkajanābhāḥ
Accusativepaṅkajanābham paṅkajanābhau paṅkajanābhān
Instrumentalpaṅkajanābhena paṅkajanābhābhyām paṅkajanābhaiḥ paṅkajanābhebhiḥ
Dativepaṅkajanābhāya paṅkajanābhābhyām paṅkajanābhebhyaḥ
Ablativepaṅkajanābhāt paṅkajanābhābhyām paṅkajanābhebhyaḥ
Genitivepaṅkajanābhasya paṅkajanābhayoḥ paṅkajanābhānām
Locativepaṅkajanābhe paṅkajanābhayoḥ paṅkajanābheṣu

Compound paṅkajanābha -

Adverb -paṅkajanābham -paṅkajanābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria