Declension table of ?paṅkajāvalī

Deva

FeminineSingularDualPlural
Nominativepaṅkajāvalī paṅkajāvalyau paṅkajāvalyaḥ
Vocativepaṅkajāvali paṅkajāvalyau paṅkajāvalyaḥ
Accusativepaṅkajāvalīm paṅkajāvalyau paṅkajāvalīḥ
Instrumentalpaṅkajāvalyā paṅkajāvalībhyām paṅkajāvalībhiḥ
Dativepaṅkajāvalyai paṅkajāvalībhyām paṅkajāvalībhyaḥ
Ablativepaṅkajāvalyāḥ paṅkajāvalībhyām paṅkajāvalībhyaḥ
Genitivepaṅkajāvalyāḥ paṅkajāvalyoḥ paṅkajāvalīnām
Locativepaṅkajāvalyām paṅkajāvalyoḥ paṅkajāvalīṣu

Compound paṅkajāvali - paṅkajāvalī -

Adverb -paṅkajāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria