Declension table of ?paṅkajāṅghri

Deva

NeuterSingularDualPlural
Nominativepaṅkajāṅghri paṅkajāṅghriṇī paṅkajāṅghrīṇi
Vocativepaṅkajāṅghri paṅkajāṅghriṇī paṅkajāṅghrīṇi
Accusativepaṅkajāṅghri paṅkajāṅghriṇī paṅkajāṅghrīṇi
Instrumentalpaṅkajāṅghriṇā paṅkajāṅghribhyām paṅkajāṅghribhiḥ
Dativepaṅkajāṅghriṇe paṅkajāṅghribhyām paṅkajāṅghribhyaḥ
Ablativepaṅkajāṅghriṇaḥ paṅkajāṅghribhyām paṅkajāṅghribhyaḥ
Genitivepaṅkajāṅghriṇaḥ paṅkajāṅghriṇoḥ paṅkajāṅghrīṇām
Locativepaṅkajāṅghriṇi paṅkajāṅghriṇoḥ paṅkajāṅghriṣu

Compound paṅkajāṅghri -

Adverb -paṅkajāṅghri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria