Declension table of ?paṅkagrāha

Deva

MasculineSingularDualPlural
Nominativepaṅkagrāhaḥ paṅkagrāhau paṅkagrāhāḥ
Vocativepaṅkagrāha paṅkagrāhau paṅkagrāhāḥ
Accusativepaṅkagrāham paṅkagrāhau paṅkagrāhān
Instrumentalpaṅkagrāheṇa paṅkagrāhābhyām paṅkagrāhaiḥ paṅkagrāhebhiḥ
Dativepaṅkagrāhāya paṅkagrāhābhyām paṅkagrāhebhyaḥ
Ablativepaṅkagrāhāt paṅkagrāhābhyām paṅkagrāhebhyaḥ
Genitivepaṅkagrāhasya paṅkagrāhayoḥ paṅkagrāhāṇām
Locativepaṅkagrāhe paṅkagrāhayoḥ paṅkagrāheṣu

Compound paṅkagrāha -

Adverb -paṅkagrāham -paṅkagrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria