Declension table of ?paṅkagaṇḍī

Deva

FeminineSingularDualPlural
Nominativepaṅkagaṇḍī paṅkagaṇḍyau paṅkagaṇḍyaḥ
Vocativepaṅkagaṇḍi paṅkagaṇḍyau paṅkagaṇḍyaḥ
Accusativepaṅkagaṇḍīm paṅkagaṇḍyau paṅkagaṇḍīḥ
Instrumentalpaṅkagaṇḍyā paṅkagaṇḍībhyām paṅkagaṇḍībhiḥ
Dativepaṅkagaṇḍyai paṅkagaṇḍībhyām paṅkagaṇḍībhyaḥ
Ablativepaṅkagaṇḍyāḥ paṅkagaṇḍībhyām paṅkagaṇḍībhyaḥ
Genitivepaṅkagaṇḍyāḥ paṅkagaṇḍyoḥ paṅkagaṇḍīnām
Locativepaṅkagaṇḍyām paṅkagaṇḍyoḥ paṅkagaṇḍīṣu

Compound paṅkagaṇḍi - paṅkagaṇḍī -

Adverb -paṅkagaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria