Declension table of ?paṅkadigdhāṅga

Deva

MasculineSingularDualPlural
Nominativepaṅkadigdhāṅgaḥ paṅkadigdhāṅgau paṅkadigdhāṅgāḥ
Vocativepaṅkadigdhāṅga paṅkadigdhāṅgau paṅkadigdhāṅgāḥ
Accusativepaṅkadigdhāṅgam paṅkadigdhāṅgau paṅkadigdhāṅgān
Instrumentalpaṅkadigdhāṅgena paṅkadigdhāṅgābhyām paṅkadigdhāṅgaiḥ paṅkadigdhāṅgebhiḥ
Dativepaṅkadigdhāṅgāya paṅkadigdhāṅgābhyām paṅkadigdhāṅgebhyaḥ
Ablativepaṅkadigdhāṅgāt paṅkadigdhāṅgābhyām paṅkadigdhāṅgebhyaḥ
Genitivepaṅkadigdhāṅgasya paṅkadigdhāṅgayoḥ paṅkadigdhāṅgānām
Locativepaṅkadigdhāṅge paṅkadigdhāṅgayoḥ paṅkadigdhāṅgeṣu

Compound paṅkadigdhāṅga -

Adverb -paṅkadigdhāṅgam -paṅkadigdhāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria