Declension table of ?paṅkadantā

Deva

FeminineSingularDualPlural
Nominativepaṅkadantā paṅkadante paṅkadantāḥ
Vocativepaṅkadante paṅkadante paṅkadantāḥ
Accusativepaṅkadantām paṅkadante paṅkadantāḥ
Instrumentalpaṅkadantayā paṅkadantābhyām paṅkadantābhiḥ
Dativepaṅkadantāyai paṅkadantābhyām paṅkadantābhyaḥ
Ablativepaṅkadantāyāḥ paṅkadantābhyām paṅkadantābhyaḥ
Genitivepaṅkadantāyāḥ paṅkadantayoḥ paṅkadantānām
Locativepaṅkadantāyām paṅkadantayoḥ paṅkadantāsu

Adverb -paṅkadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria