Declension table of ?paṅkadanta

Deva

NeuterSingularDualPlural
Nominativepaṅkadantam paṅkadante paṅkadantāni
Vocativepaṅkadanta paṅkadante paṅkadantāni
Accusativepaṅkadantam paṅkadante paṅkadantāni
Instrumentalpaṅkadantena paṅkadantābhyām paṅkadantaiḥ
Dativepaṅkadantāya paṅkadantābhyām paṅkadantebhyaḥ
Ablativepaṅkadantāt paṅkadantābhyām paṅkadantebhyaḥ
Genitivepaṅkadantasya paṅkadantayoḥ paṅkadantānām
Locativepaṅkadante paṅkadantayoḥ paṅkadanteṣu

Compound paṅkadanta -

Adverb -paṅkadantam -paṅkadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria