Declension table of ?paṅkadanta

Deva

MasculineSingularDualPlural
Nominativepaṅkadantaḥ paṅkadantau paṅkadantāḥ
Vocativepaṅkadanta paṅkadantau paṅkadantāḥ
Accusativepaṅkadantam paṅkadantau paṅkadantān
Instrumentalpaṅkadantena paṅkadantābhyām paṅkadantaiḥ paṅkadantebhiḥ
Dativepaṅkadantāya paṅkadantābhyām paṅkadantebhyaḥ
Ablativepaṅkadantāt paṅkadantābhyām paṅkadantebhyaḥ
Genitivepaṅkadantasya paṅkadantayoḥ paṅkadantānām
Locativepaṅkadante paṅkadantayoḥ paṅkadanteṣu

Compound paṅkadanta -

Adverb -paṅkadantam -paṅkadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria